B 352-27 Vāsiṣṭhasiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 352/27
Title: Vāsiṣṭhasiddhānta
Dimensions: 25.6 x 11.4 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4559
Remarks:
Reel No. B 352-27 Inventory No. 85675
Title Vaśiṣṭhasiddhānta
Author Vaśiṣṭha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 26.0 x 11.3 cm
Folios 6
Lines per Folio 9
Foliation figures in lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/4559
Manuscript Features
MS holds chapters up to golādhyāya.
Excerpts
Beginning
|| śrībavānī satya || (!)
|| aṇimādiguṇādhāra || m apratarkyam agocaraṃ |
nirguṇaṃ niravadyaṃ tan namāmi brahmasarvagaṃ || 1 ||
svārociṣam anārādhya || yugādau munisattama |
agragaṇyo [,]yam abhavan māṃḍavyo mahatā(!) mahān || 2 ||
grahanakṣatrasaṃjñānaṃ | jijñāsu(!) jñānam uttamaṃ ||
upāgamya munīśraiṣṭhaṃ (!) vasiṣṭham (!) idam abravīt || 3 ||
taṃ brahmatanayaṃ sṛṣṭisthitināśanakāraṇaṃ ||
tattvajñānam ahaṃ jñātuṃ(!) | grahanakṣatrasaṃbhavaṃ || 4 || (fol. 1v1–4)
End
saptarṣimaṃḍalāni syuḥ | kṣepavṛttāni ṣaḍvidhā |
saptadak (!) kṣepavṛttāni tadva(!) dṛṅmaṃḍalāni ca || 92 ||
ṣaṭsvā(!)horātravṛttāni ba(!)dhvā gurumukhoditaṃ |
vilokya bhagrahādinī(!) | vadet sarvaṃ śubhāśubhaṃ || 93 ||
ya idaṃ śṛṇuyād bhaktyā paṭhed vā samupāhitaḥ |
grahalokam avāpnoti | sarvanirmuktakilviṣaḥ || 94 || (fol. 6r6–9)
«Sub-colophon:»
|| iti śrīvaṣiṣṭa(!)siddhāṃte golādhyāyaḥ || || ❁ || || 5 || (fol. 6r9)
Microfilm Details
Reel No. B 352/27
Date of Filming 05-10-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 22-04-2008
Bibliography