B 352-27 Vāsiṣṭhasiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 352/27
Title: Vāsiṣṭhasiddhānta
Dimensions: 25.6 x 11.4 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4559
Remarks:


Reel No. B 352-27 Inventory No. 85675

Title Vaśiṣṭhasiddhānta

Author Vaśiṣṭha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.0 x 11.3 cm

Folios 6

Lines per Folio 9

Foliation figures in lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4559

Manuscript Features

MS holds chapters up to golādhyāya.

Excerpts

Beginning

|| śrībavānī satya || (!)

|| aṇimādiguṇādhāra || m apratarkyam agocaraṃ |

nirguṇaṃ niravadyaṃ tan namāmi brahmasarvagaṃ || 1 ||

svārociṣam anārādhya || yugādau munisattama |

agragaṇyo [,]yam abhavan māṃḍavyo mahatā(!) mahān || 2 ||

grahanakṣatrasaṃjñānaṃ | jijñāsu(!) jñānam uttamaṃ ||

upāgamya munīśraiṣṭhaṃ (!) vasiṣṭham (!) idam abravīt || 3 ||

taṃ brahmatanayaṃ sṛṣṭisthitināśanakāraṇaṃ ||

tattvajñānam ahaṃ jñātuṃ(!) | grahanakṣatrasaṃbhavaṃ || 4 || (fol. 1v1–4)

End

saptarṣimaṃḍalāni syuḥ | kṣepavṛttāni ṣaḍvidhā |

saptadak (!) kṣepavṛttāni tadva(!) dṛṅmaṃḍalāni ca || 92 ||

ṣaṭsvā(!)horātravṛttāni ba(!)dhvā gurumukhoditaṃ |

vilokya bhagrahādinī(!) | vadet sarvaṃ śubhāśubhaṃ || 93 ||

ya idaṃ śṛṇuyād bhaktyā paṭhed vā samupāhitaḥ |

grahalokam avāpnoti | sarvanirmuktakilviṣaḥ || 94 || (fol. 6r6–9)

«Sub-colophon:»

|| iti śrīvaṣiṣṭa(!)siddhāṃte golādhyāyaḥ || || ❁ || || 5 || (fol. 6r9)

Microfilm Details

Reel No. B 352/27

Date of Filming 05-10-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-04-2008

Bibliography